Pages

Monday 24 March 2008

Paradigme verbale (II)

Ātmanerasmaipada
Present:

sg.du.pl.
1.anu-modeanu-modāvaheanu-modāmahe
2.anu-modaseanu-modetheanu-modadhve
3.anu-modateanu-modeteanu-modante


Imperfect:

sg.du.pl.
1.anv-a-mode
anv-a-modāvahianv-a-modāmahi
2.anv-a-modathāḥanv-a-modethāmanv-a-modadhvam
3.anv-a-modataanv-a-modetāmanv-a-modanta


Optative:

sg.du.pl.
1.anu-modeya
anu-modevahianu-modemahi
2.anu-modethāḥanu-modeyāthāmanu-modedhvam
3.anu-modetaanu-modeyātāmanu-moderan


Imperative:

sg.du.pl.
1.anu-modai
anu-modāvahai
anu-modāmahai
2.anu-modasva
anu-modethām
anu-modadhvam
3.anu-modatām
anu-modetām
anu-modantām

Declinarea -a

kānta/ā 'beloved' (past participle of kam, 'love')
masc.neut.fem.
Singular
N.kāntaḥkāntamkāntā
Ac.kāntamkāntamkāntām
I.kāntenakāntenakāntayā
D.kāntāyakāntāyakāntāyai
Ab.kāntātkāntātkantāyāḥ
G.kāntasyakāntasyakāntāyāḥ
L.kāntekāntekāntāyām
V.kāntakāntakānte
Dual
N.kāntaukāntekānte
Ac.kāntaukāntekānte
I.kāntābhyāmkāntābhyāmkāntābhyām
D.kāntābhyāmkāntābhyāmkāntābhyām
Ab.kāntābhyāmkāntābhyāmkāntābhyām
G.kāntayoḥkāntayoḥkāntayoḥ
L.kāntayoḥkāntayoḥkāntayoḥ
V.kāntaukāntekānte
Plural
N.kāntāḥkāntānikāntāḥ
Ac.kāntānkāntānikāntāḥ
I.kāntaiḥkāntaiḥkāntābhiḥ
D.kāntebhyaḥkāntebhyaḥkāntābhyaḥ
Ab.kāntebhyaḥkāntebhyaḥkāntābhyaḥ
G.kāntānāmkāntānāmkāntānām
L.kānteṣukānteṣukāntāsu
V.kāntāḥkāntānikāntāḥ

Declinarea -i

śuci 'pure'

masc.neut.fem.

Singular
N.śuci-ḥśuc-iśuci-ḥ
Ac.śuci-mśuc-iśuci-m
I.śuci-nśuci-nśucy-ā
D.śuc-ay-eśuci-n-eśucy-ai
Ab.śuc-eśuci-n-aḥśucy-āḥ
G.śuc-eśuci-n-aḥśucy-āḥ
L.śuc-auśuci-n-iśucy-ām
V.śuceśuciśuce

Dual
N.śucīśuci-nśucī
Ac.śucīśuci-nśucī
I.śuci-bhyāmśuci-bhyāmśuci-bhyām
D.śuci-bhyāmśuci-bhyāmśuci-bhyām
Ab.śuci-bhyāmśuci-bhyāmśuci-bhyām
G.śucy-oḥśuci-n-oḥśucy-eḥ
L.śucy-oḥśuci-n-oḥśucy-eḥ
V.śucīśuci-nśucī

Plural
N.śucay-aḥśucī-n-iśucay-aḥ
Ac.śucīnśucī-n-iśucīḥ
I.śuci-bhiḥśuci-bhiḥśuci-bhiḥ
D.śuci-bhyaḥśuci-bhyaḥśuci-bhyaḥ
Ab.śuci-bhyaḥśuci-bhyaḥśuci-bhyaḥ
G.śucī-n-āmśucī-n-āmśucī-n-ām
L.śuci-ṣuśuci-ṣuśuci-ṣu
V.śucay-aḥśucī-n-iśucay-aḥ

Declinarea -u

mṛdu 'soft'

masc.neut.fem.

Singular
N.mṛdu-ḥmṛdumṛdu-ḥ
Ac.mṛdu-mmṛdumṛdu-m
I.mṛdu-nmṛdu-nmṛdv-ā
D.mṛdav-emṛdu-n-emṛdv-ai
Ab.mṛd-omṛdu-n-aḥmṛdv-āḥ
G.mṛd-omṛdu-n-aḥmṛdv-āḥ
L.mṛd-aumṛdu-n-imṛdv-ām
V.mṛdomṛdumṛdo

Dual
N.mṛdūmṛdu-nmṛdū
Ac.mṛdūmṛdu-nmṛdū
I.mṛdu-bhyāmmṛdu-bhyāmmṛdu-bhyām
D.mṛdu-bhyāmmṛdu-bhyāmmṛdu-bhyām
Ab.mṛdu-bhyāmmṛdu-bhyāmmṛdu-bhyām
G.mṛdv-oḥmṛdu-n-oḥmṛdv-oḥ
L.mṛdv-oḥmṛdu-n-oḥmṛdv-oḥ
V.mṛdūmṛdu-nmṛdū

Plural
N.mṛdav-aḥmṛdū-n-imṛdav-aḥ
Ac.mṛdūnmṛdū-n-imṛdūḥ
I.mṛdu-bhiḥmṛdu-bhiḥmṛdu-bhiḥ
D.mṛdu-bhyaḥmṛdu-bhyaḥmṛdu-bhyaḥ
Ab.mṛdu-bhyaḥmṛdu-bhyaḥmṛdu-bhyaḥ
G.mṛdū-n-āmmṛdū-n-āmmṛdū-n-ām
L.mṛdu-ṣumṛdu-ṣumṛdu-ṣu
V.mṛdav-aḥmṛdū-n-imṛdav-aḥ

Friday 21 March 2008

Declinarea -ī -ū

SomDev mi-a trimis un vers în sanscrită care ar putea fi folositor în contextul ăsta:

Memorize this verse for the seven exceptional cases where the nom. sg. of -ī stems retains the visarga:

avī-tarī-tantrī-lakṣmī-dhī-śrī-hrīṇām udāhṛtaḥ /
saptānām eva dhātūnāṃ si-lopo na kadā cana //

Stem
dhī 'gând'bhū 'pământ'nad-ī 'râu'vadh-ū 'femeie'

Singular
N.dhī-ḥbhū-ḥ
nadī
vadhū-ḥ
Ac.dhiy-am
bhuv-am
nadī-mvadhū-m
I.dhiy-ā
bhuv-ā
nady-āvadhv-ā
D.dhiy-ebhuv-enady-aivadhv-ai
Ab.dhiy-aḥbhuv-aḥnady-āḥvadhv-āḥ
G.dhiy-aḥbhuv-aḥnady-āḥvadhv-āḥ
L.dhiy-ibhuv-inady-ām
vadhv-ām
V.dhī-ḥbhū-ḥnadi
vadhu

Dual
N.dhiy-au
bhuv-au
nady-au
vadhv-au
Ac.dhiy-aubhuv-aunady-auvadhv-au
I.dhī-bhyāmbhū-bhyāmnadī-bhyāmvadhū-bhyām
D.dhī-bhyāmbhū-bhyāmnadī-bhyāmvadhū-bhyām
Ab.dhī-bhyāmbhū-bhyāmnadī-bhyāmvadhū-bhyām
G.dhiy-oḥbhuv-oḥnady-oḥvadhv-oḥ
L.dhiy-oḥbhuv-oḥnady-oḥvadhv-oḥ
V.dhiy-aubhuv-aunady-auvadhv-au

Plural
N.dhiy-aḥ
bhuv-aḥ
nady-aḥvadhv-aḥ
Ac.dhiy-aḥbhuv-aḥnadīḥ
vadhūḥ
I.dhī-bhiḥbhū-bhiḥnadī-bhiḥvadhū-bhih
D.dhī-bhyaḥbhū-bhyaḥnadī-bhyaḥvadhū-bhyaḥ
Ab.dhī-bhyaḥbhū-bhyaḥnadī-bhyaḥvadhū-bhyaḥ
G.dhiy-āmbhuv-āmnadī-n-āmvadhū-n-ām
L.dhī-ṣubhū-ṣunadī-ṣuvadhū-ṣu
V.dhiy-aḥbhuv-aḥnady-aḥvadhv-aḥ

Paradigme verbale (I)

Deoarece am adesea nevoie de aceste paradigme, m-am gândit că nu strică să le pun pe internet.
Paradigmele tematice - Parasmaipada
Present:

sg.du.pl.
1.bhavāmibhavāvaḥbhavāmaḥ
2.bhavasibhavathaḥbhavatha
3.bhavatibhavataḥbhavanti


Imperfect:

sg.du.pl.
1.abhavamabhavāvaabhavāma
2.abhavaḥabhavatamabhavata
3.abhavatabhavatāmabhavan


Optative:

sg.du.pl.
1.bhaveyambhavevabhavema
2.bhaveḥbhavetambhaveta
3.bhavetbhavetāmbhaveyuḥ


Imperative:

sg.du.pl.
1.bhavānibhavāvabhavāma
2.bhavabhavatambhavata
3.bhavatubhavatāmbhavantu

Thursday 20 March 2008

Sanscrită, texte şi scrânteli

Aici o să zacă varianta în limba română a unor articole de pe blogul meu principal : http://adiere-now.blogspot.com