| masc. | neut. | fem. | |
| Singular | |||
| N. | kāntaḥ | kāntam | kāntā |
| Ac. | kāntam | kāntam | kāntām |
| I. | kāntena | kāntena | kāntayā |
| D. | kāntāya | kāntāya | kāntāyai |
| Ab. | kāntāt | kāntāt | kantāyāḥ |
| G. | kāntasya | kāntasya | kāntāyāḥ |
| L. | kānte | kānte | kāntāyām |
| V. | kānta | kānta | kānte |
| Dual | |||
| N. | kāntau | kānte | kānte |
| Ac. | kāntau | kānte | kānte |
| I. | kāntābhyām | kāntābhyām | kāntābhyām |
| D. | kāntābhyām | kāntābhyām | kāntābhyām |
| Ab. | kāntābhyām | kāntābhyām | kāntābhyām |
| G. | kāntayoḥ | kāntayoḥ | kāntayoḥ |
| L. | kāntayoḥ | kāntayoḥ | kāntayoḥ |
| V. | kāntau | kānte | kānte |
| Plural | |||
| N. | kāntāḥ | kāntāni | kāntāḥ |
| Ac. | kāntān | kāntāni | kāntāḥ |
| I. | kāntaiḥ | kāntaiḥ | kāntābhiḥ |
| D. | kāntebhyaḥ | kāntebhyaḥ | kāntābhyaḥ |
| Ab. | kāntebhyaḥ | kāntebhyaḥ | kāntābhyaḥ |
| G. | kāntānām | kāntānām | kāntānām |
| L. | kānteṣu | kānteṣu | kāntāsu |
| V. | kāntāḥ | kāntāni | kāntāḥ |
Monday, 24 March 2008
Declinarea -a
kānta/ā 'beloved' (past participle of kam, 'love')
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment